Original

नारीणां चरितज्ञश्च देवशर्मा महामुनिः ।यथाशक्ति यथोत्साहं भार्यां तामभ्यरक्षत ॥ १८ ॥

Segmented

नारीणाम् चरित-ज्ञः च देवशर्मा महा-मुनिः यथाशक्ति यथोत्साहम् भार्याम् ताम् अभ्यरक्षत

Analysis

Word Lemma Parse
नारीणाम् नारी pos=n,g=f,c=6,n=p
चरित चरित pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
pos=i
देवशर्मा देवशर्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
यथाशक्ति यथाशक्ति pos=i
यथोत्साहम् यथोत्साह pos=a,g=n,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अभ्यरक्षत अभिरक्ष् pos=v,p=3,n=s,l=lan