Original

तस्य रूपेण संमत्ता देवगन्धर्वदानवाः ।विशेषतस्तु राजेन्द्र वृत्रहा पाकशासनः ॥ १७ ॥

Segmented

तस्य रूपेण संमत्ता देव-गन्धर्व-दानवाः विशेषतः तु राज-इन्द्र वृत्रहा पाकशासनः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
संमत्ता सम्मद् pos=va,g=m,c=1,n=p,f=part
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
दानवाः दानव pos=n,g=m,c=1,n=p
विशेषतः विशेषतः pos=i
तु तु pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
वृत्रहा वृत्रहन् pos=n,g=m,c=1,n=s
पाकशासनः पाकशासन pos=n,g=m,c=1,n=s