Original

ऋषिरासीन्महाभागो देवशर्मेति विश्रुतः ।तस्य भार्या रुचिर्नाम रूपेणासदृशी भुवि ॥ १६ ॥

Segmented

ऋषिः आसीत् महाभागः देवशर्मा इति विश्रुतः तस्य भार्या रुचिः नाम रूपेण असदृशा भुवि

Analysis

Word Lemma Parse
ऋषिः ऋषि pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
महाभागः महाभाग pos=a,g=m,c=1,n=s
देवशर्मा देवशर्मन् pos=n,g=m,c=1,n=s
इति इति pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
रुचिः रुचि pos=n,g=f,c=1,n=s
नाम नाम pos=i
रूपेण रूप pos=n,g=n,c=3,n=s
असदृशा असदृश pos=a,g=f,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s