Original

इदं तु पुरुषव्याघ्र पुरस्ताच्छ्रुतवानहम् ।यथा रक्षा कृता पूर्वं विपुलेन गुरुस्त्रियः ॥ १५ ॥

Segmented

इदम् तु पुरुष-व्याघ्र पुरस्तात् श्रुतः अहम् यथा रक्षा कृता पूर्वम् विपुलेन गुरु-स्त्रियाः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
तु तु pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
पुरस्तात् पुरस्तात् pos=i
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
यथा यथा pos=i
रक्षा रक्षा pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
विपुलेन विपुल pos=a,g=m,c=3,n=s
गुरु गुरु pos=n,comp=y
स्त्रियाः स्त्री pos=n,g=f,c=6,n=s