Original

वाचा वा वधबन्धैर्वा क्लेशैर्वा विविधैस्तथा ।न शक्या रक्षितुं नार्यस्ता हि नित्यमसंयताः ॥ १४ ॥

Segmented

वाचा वा वध-बन्धैः वा क्लेशैः वा विविधैः तथा न शक्या रक्षितुम् नार्यः ताः हि नित्यम् अ संयम्

Analysis

Word Lemma Parse
वाचा वाच् pos=n,g=f,c=3,n=s
वा वा pos=i
वध वध pos=n,comp=y
बन्धैः बन्ध pos=n,g=m,c=3,n=p
वा वा pos=i
क्लेशैः क्लेश pos=n,g=m,c=3,n=p
वा वा pos=i
विविधैः विविध pos=a,g=m,c=3,n=p
तथा तथा pos=i
pos=i
शक्या शक् pos=va,g=f,c=1,n=p,f=krtya
रक्षितुम् रक्ष् pos=vi
नार्यः नारी pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
हि हि pos=i
नित्यम् नित्यम् pos=i
pos=i
संयम् संयम् pos=va,g=f,c=1,n=p,f=part