Original

शय्यासनमलंकारमन्नपानमनार्यताम् ।दुर्वाग्भावं रतिं चैव ददौ स्त्रीभ्यः प्रजापतिः ॥ १२ ॥

Segmented

शय्या-आसनम् अलंकारम् अन्न-पानम् अनार्य-ताम् दुर्वाच्-भावम् रतिम् च एव ददौ स्त्रीभ्यः प्रजापतिः

Analysis

Word Lemma Parse
शय्या शय्या pos=n,comp=y
आसनम् आसन pos=n,g=n,c=2,n=s
अलंकारम् अलंकार pos=n,g=m,c=2,n=s
अन्न अन्न pos=n,comp=y
पानम् पान pos=n,g=n,c=2,n=s
अनार्य अनार्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
दुर्वाच् दुर्वाच् pos=n,comp=y
भावम् भाव pos=n,g=m,c=2,n=s
रतिम् रति pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
ददौ दा pos=v,p=3,n=s,l=lit
स्त्रीभ्यः स्त्री pos=n,g=f,c=4,n=p
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s