Original

न च स्त्रीणां क्रिया काचिदिति धर्मो व्यवस्थितः ।निरिन्द्रिया अमन्त्राश्च स्त्रियोऽनृतमिति श्रुतिः ॥ ११ ॥

Segmented

न च स्त्रीणाम् क्रिया काचिद् इति धर्मो व्यवस्थितः निरिन्द्रिया अमन्त्र च स्त्रियो ऽनृतम् इति श्रुतिः

Analysis

Word Lemma Parse
pos=i
pos=i
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
क्रिया क्रिया pos=n,g=f,c=1,n=s
काचिद् कश्चित् pos=n,g=f,c=1,n=s
इति इति pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part
निरिन्द्रिया निरिन्द्रिय pos=a,g=f,c=1,n=p
अमन्त्र अमन्त्र pos=a,g=f,c=1,n=p
pos=i
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
ऽनृतम् अनृत pos=n,g=n,c=1,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s