Original

क्रोधं कामस्य देवेशः सहायं चासृजत्प्रभुः ।असज्जन्त प्रजाः सर्वाः कामक्रोधवशं गताः ॥ १० ॥

Segmented

क्रोधम् कामस्य देवेशः सहायम् च असृजत् प्रभुः असज्जन्त प्रजाः सर्वाः काम-क्रोध-वशम् गताः

Analysis

Word Lemma Parse
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
कामस्य काम pos=n,g=m,c=6,n=s
देवेशः देवेश pos=n,g=m,c=1,n=s
सहायम् सहाय pos=n,g=m,c=2,n=s
pos=i
असृजत् सृज् pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=a,g=m,c=1,n=s
असज्जन्त सञ्ज् pos=v,p=3,n=p,l=lan
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
काम काम pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गताः गम् pos=va,g=f,c=1,n=p,f=part