Original

भीष्म उवाच ।एवमेतन्महाबाहो नात्र मिथ्यास्ति किंचन ।यथा ब्रवीषि कौरव्य नारीं प्रति जनाधिप ॥ १ ॥

Segmented

भीष्म उवाच एवम् एतत् महा-बाहो न अत्र मिथ्या अस्ति किंचन यथा ब्रवीषि कौरव्य नारीम् प्रति जनाधिप

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
pos=i
अत्र अत्र pos=i
मिथ्या मिथ्या pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
किंचन कश्चन pos=n,g=n,c=1,n=s
यथा यथा pos=i
ब्रवीषि ब्रू pos=v,p=2,n=s,l=lat
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
नारीम् नारी pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
जनाधिप जनाधिप pos=n,g=m,c=8,n=s