Original

स तां न प्रददौ तस्मै ऋचीकाय महात्मने ।दरिद्र इति मत्वा वै गाधिः शत्रुनिबर्हणः ॥ ९ ॥

Segmented

स ताम् न प्रददौ तस्मै ऋचीकाय महात्मने दरिद्र इति मत्वा वै गाधिः शत्रु-निबर्हणः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
तस्मै तद् pos=n,g=m,c=4,n=s
ऋचीकाय ऋचीक pos=n,g=m,c=4,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s
दरिद्र दरिद्र pos=a,g=m,c=1,n=s
इति इति pos=i
मत्वा मन् pos=vi
वै वै pos=i
गाधिः गाधि pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
निबर्हणः निबर्हण pos=a,g=m,c=1,n=s