Original

तां वव्रे भार्गवः श्रीमांश्च्यवनस्यात्मजः प्रभुः ।ऋचीक इति विख्यातो विपुले तपसि स्थितः ॥ ८ ॥

Segmented

ताम् वव्रे भार्गवः श्रीमान् च्यवनस्य आत्मजः प्रभुः ऋचीक इति विख्यातो विपुले तपसि स्थितः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
वव्रे वृ pos=v,p=3,n=s,l=lit
भार्गवः भार्गव pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
च्यवनस्य च्यवन pos=n,g=m,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
ऋचीक ऋचीक pos=n,g=m,c=1,n=s
इति इति pos=i
विख्यातो विख्या pos=va,g=m,c=1,n=s,f=part
विपुले विपुल pos=a,g=n,c=7,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part