Original

कन्या जज्ञे सुता तस्य वने निवसतः सतः ।नाम्ना सत्यवती नाम रूपेणाप्रतिमा भुवि ॥ ७ ॥

Segmented

कन्या जज्ञे सुता तस्य वने निवसतः सतः नाम्ना सत्यवती नाम रूपेण अप्रतिमा भुवि

Analysis

Word Lemma Parse
कन्या कन्या pos=n,g=f,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
सुता सुता pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वने वन pos=n,g=n,c=7,n=s
निवसतः निवस् pos=va,g=m,c=6,n=s,f=part
सतः अस् pos=va,g=m,c=6,n=s,f=part
नाम्ना नामन् pos=n,g=n,c=3,n=s
सत्यवती सत्यवती pos=n,g=f,c=1,n=s
नाम नाम pos=i
रूपेण रूप pos=n,g=n,c=3,n=s
अप्रतिमा अप्रतिम pos=a,g=f,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s