Original

यत्र यत्र च संदेहो भूयस्ते राजसत्तम ।तत्र तत्र च मां ब्रूहि च्छेत्तास्मि तव संशयान् ॥ ६१ ॥

Segmented

यत्र यत्र च संदेहो भूयस् ते राज-सत्तम

Analysis

Word Lemma Parse
यत्र यत्र pos=i
यत्र यत्र pos=i
pos=i
संदेहो संदेह pos=n,g=m,c=1,n=s
भूयस् भूयस् pos=i
ते त्वद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s