Original

एतत्ते सर्वमाख्यातं तत्त्वेन भरतर्षभ ।विश्वामित्रस्य वै जन्म सोमसूर्याग्नितेजसः ॥ ६० ॥

Segmented

एतत् ते सर्वम् आख्यातम् तत्त्वेन भरत-ऋषभ विश्वामित्रस्य वै जन्म सोम-सूर्य-अग्नि-तेजसः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
विश्वामित्रस्य विश्वामित्र pos=n,g=m,c=6,n=s
वै वै pos=i
जन्म जन्मन् pos=n,g=n,c=1,n=s
सोम सोम pos=n,comp=y
सूर्य सूर्य pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s