Original

कुशिकस्यात्मजः श्रीमान्गाधिर्नाम जनेश्वरः ।अपुत्रः स महाबाहुर्वनवासमुदावसत् ॥ ६ ॥

Segmented

कुशिकस्य आत्मजः श्रीमान् गाधिः नाम जनेश्वरः अपुत्रः स महा-बाहुः वन-वासम् उदावसत्

Analysis

Word Lemma Parse
कुशिकस्य कुशिक pos=n,g=m,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
गाधिः गाधि pos=n,g=m,c=1,n=s
नाम नाम pos=i
जनेश्वरः जनेश्वर pos=n,g=m,c=1,n=s
अपुत्रः अपुत्र pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
वन वन pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
उदावसत् उदावस् pos=v,p=3,n=s,l=lan