Original

तन्नैष क्षत्रियो राजन्विश्वामित्रो महातपाः ।ऋचीकेनाहितं ब्रह्म परमेतद्युधिष्ठिर ॥ ५९ ॥

Segmented

तत् न एष क्षत्रियो राजन् विश्वामित्रो महा-तपाः ऋचीकेन आहितम् ब्रह्म परम् एतद् युधिष्ठिर

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
ऋचीकेन ऋचीक pos=n,g=m,c=3,n=s
आहितम् आधा pos=va,g=n,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s