Original

शयोरुहश्चारुमत्स्यः शिरीषी चाथ गार्दभिः ।उज्जयोनिरदापेक्षी नारदी च महानृषिः ।विश्वामित्रात्मजाः सर्वे मुनयो ब्रह्मवादिनः ॥ ५८ ॥

Segmented

शयोरुहः चारुमत्स्यः शिरीषी च अथ गार्दभिः उज्जयोनिः अदापेक्षी नारदी च महान् ऋषिः विश्वामित्र-आत्मजाः सर्वे मुनयो ब्रह्म-वादिनः

Analysis

Word Lemma Parse
शयोरुहः शयोरुह pos=n,g=m,c=1,n=s
चारुमत्स्यः चारुमत्स्य pos=n,g=m,c=1,n=s
शिरीषी शिरीषिन् pos=n,g=m,c=1,n=s
pos=i
अथ अथ pos=i
गार्दभिः गार्दभि pos=n,g=m,c=1,n=s
उज्जयोनिः उज्जयोनि pos=n,g=m,c=1,n=s
अदापेक्षी अदापेक्षिन् pos=n,g=m,c=1,n=s
नारदी नारदिन् pos=n,g=m,c=1,n=s
pos=i
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
विश्वामित्र विश्वामित्र pos=n,comp=y
आत्मजाः आत्मज pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मुनयो मुनि pos=n,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p