Original

मार्गमित्रिर्हिरण्याक्षो जङ्घारिर्बभ्रुवाहनः ।सूतिर्विभूतिः सूतश्च सुरङ्गश्च तथैव हि ॥ ५६ ॥

Segmented

मार्गमित्रिः हिरण्याक्षो जङ्घारिः बभ्रुवाहनः सूतिः विभूतिः सूतः च सुरङ्गः च तथा एव हि

Analysis

Word Lemma Parse
मार्गमित्रिः मार्गमित्रि pos=n,g=m,c=1,n=s
हिरण्याक्षो हिरण्याक्ष pos=n,g=m,c=1,n=s
जङ्घारिः जङ्घारि pos=n,g=m,c=1,n=s
बभ्रुवाहनः बभ्रुवाहन pos=n,g=m,c=1,n=s
सूतिः सूति pos=n,g=m,c=1,n=s
विभूतिः विभूति pos=n,g=m,c=1,n=s
सूतः सूत pos=n,g=m,c=1,n=s
pos=i
सुरङ्गः सुरङ्ग pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
एव एव pos=i
हि हि pos=i