Original

श्यामायनोऽथ गार्ग्यश्च जाबालिः सुश्रुतस्तथा ।कारीषिरथ संश्रुत्यः परपौरवतन्तवः ॥ ५४ ॥

Segmented

श्यामायनो ऽथ गार्ग्यः च जाबालिः सुश्रुतः तथा कारीषिः अथ संश्रुत्यः परपौरवतन्तवः

Analysis

Word Lemma Parse
श्यामायनो श्यामायन pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
गार्ग्यः गार्ग्य pos=n,g=m,c=1,n=s
pos=i
जाबालिः जाबालि pos=n,g=m,c=1,n=s
सुश्रुतः सुश्रुत pos=n,g=m,c=1,n=s
तथा तथा pos=i
कारीषिः कारीषि pos=n,g=m,c=1,n=s
अथ अथ pos=i
संश्रुत्यः संश्रुत्य pos=n,g=m,c=1,n=s
परपौरवतन्तवः परपौरवतन्तव pos=n,g=m,c=1,n=s