Original

अङ्घ्रिको नैकभृच्चैव शिलायूपः सितः शुचिः ।चक्रको मारुतन्तव्यो वातघ्नोऽथाश्वलायनः ॥ ५३ ॥

Segmented

अङ्घ्रिको नैकभृत् च एव शिलायूपः सितः शुचिः चक्रको मारुतन्तव्यो वातघ्नो अथ आश्वलायनः

Analysis

Word Lemma Parse
अङ्घ्रिको अङ्घ्रिक pos=n,g=m,c=1,n=s
नैकभृत् नैकभृत् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
शिलायूपः शिलायूप pos=n,g=m,c=1,n=s
सितः सित pos=n,g=m,c=1,n=s
शुचिः शुचि pos=n,g=m,c=1,n=s
चक्रको चक्रक pos=n,g=m,c=1,n=s
मारुतन्तव्यो मारुतन्तव्य pos=n,g=m,c=1,n=s
वातघ्नो वातघ्न pos=n,g=m,c=1,n=s
अथ अथ pos=i
आश्वलायनः आश्वलायन pos=n,g=m,c=1,n=s