Original

लालाट्यो नारदश्चैव तथा कूर्चमुखः स्मृतः ।वादुलिर्मुसलश्चैव रक्षोग्रीवस्तथैव च ॥ ५२ ॥

Segmented

लालाट्यो नारदः च एव तथा कूर्चमुखः स्मृतः वादुलिः मुसलः च एव रक्षोग्रीवः तथा एव च

Analysis

Word Lemma Parse
लालाट्यो लालाट्य pos=n,g=m,c=1,n=s
नारदः नारद pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
कूर्चमुखः कूर्चमुख pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
वादुलिः वादुलि pos=n,g=m,c=1,n=s
मुसलः मुसल pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
रक्षोग्रीवः रक्षोग्रीव pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i