Original

कर्णजङ्घश्च भगवान्गालवश्च महानृषिः ।ऋषिर्वज्रस्तथाख्यातः शालङ्कायन एव च ॥ ५१ ॥

Segmented

कर्णजङ्घः च भगवान् गालवः च महान् ऋषिः ऋषिः वज्रः तथा आख्यातः शालङ्कायन एव च

Analysis

Word Lemma Parse
कर्णजङ्घः कर्णजङ्घ pos=n,g=m,c=1,n=s
pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
गालवः गालव pos=n,g=m,c=1,n=s
pos=i
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
वज्रः वज्र pos=n,g=m,c=1,n=s
तथा तथा pos=i
आख्यातः आख्या pos=va,g=m,c=1,n=s,f=part
शालङ्कायन शालङ्कायन pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i