Original

याज्ञवल्क्यश्च विख्यातस्तथा स्थूणो महाव्रतः ।उलूको यमदूतश्च तथर्षिः सैन्धवायनः ॥ ५० ॥

Segmented

याज्ञवल्क्यः च विख्यातः तथा स्थूणो महा-व्रतः उलूको यमदूतः च तथा ऋषिः सैन्धवायनः

Analysis

Word Lemma Parse
याज्ञवल्क्यः याज्ञवल्क्य pos=n,g=m,c=1,n=s
pos=i
विख्यातः विख्या pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
स्थूणो स्थूण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
उलूको उलूक pos=n,g=m,c=1,n=s
यमदूतः यमदूत pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
ऋषिः ऋषि pos=n,g=m,c=1,n=s
सैन्धवायनः सैन्धवायन pos=n,g=m,c=1,n=s