Original

वल्लभस्तस्य तनयः साक्षाद्धर्म इवापरः ।कुशिकस्तस्य तनयः सहस्राक्षसमद्युतिः ॥ ५ ॥

Segmented

वल्लभः तस्य तनयः साक्षाद् धर्म इव अपरः कुशिकः तस्य तनयः सहस्राक्ष-सम-द्युतिः

Analysis

Word Lemma Parse
वल्लभः वल्लभ pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तनयः तनय pos=n,g=m,c=1,n=s
साक्षाद् साक्षात् pos=i
धर्म धर्म pos=n,g=m,c=1,n=s
इव इव pos=i
अपरः अपर pos=n,g=m,c=1,n=s
कुशिकः कुशिक pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तनयः तनय pos=n,g=m,c=1,n=s
सहस्राक्ष सहस्राक्ष pos=n,comp=y
सम सम pos=n,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s