Original

मधुच्छन्दश्च भगवान्देवरातश्च वीर्यवान् ।अक्षीणश्च शकुन्तश्च बभ्रुः कालपथस्तथा ॥ ४९ ॥

Segmented

मधुछन्दाः च भगवान् देवरातः च वीर्यवान् अक्षीणः च शकुन्तः च बभ्रुः कालपथः तथा

Analysis

Word Lemma Parse
मधुछन्दाः मधुच्छन्दस् pos=n,g=m,c=1,n=s
pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
देवरातः देवरात pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
अक्षीणः अक्षीण pos=a,g=m,c=1,n=s
pos=i
शकुन्तः शकुन्त pos=n,g=m,c=1,n=s
pos=i
बभ्रुः बभ्रु pos=n,g=m,c=1,n=s
कालपथः कालपथ pos=n,g=m,c=1,n=s
तथा तथा pos=i