Original

ततो ब्राह्मणतां यातो विश्वामित्रो महातपाः ।क्षत्रियः सोऽप्यथ तथा ब्रह्मवंशस्य कारकः ॥ ४७ ॥

Segmented

ततो ब्राह्मण-ताम् यातो विश्वामित्रो महा-तपाः क्षत्रियः सो अपि अथ तथा ब्रह्म-वंशस्य कारकः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
यातो या pos=va,g=m,c=1,n=s,f=part
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
अपि अपि pos=i
अथ अथ pos=i
तथा तथा pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
वंशस्य वंश pos=n,g=m,c=6,n=s
कारकः कारक pos=a,g=m,c=1,n=s