Original

विश्वामित्रं चाजनयद्गाधेर्भार्या यशस्विनी ।ऋषेः प्रभावाद्राजेन्द्र ब्रह्मर्षिं ब्रह्मवादिनम् ॥ ४६ ॥

Segmented

विश्वामित्रम् च अजनयत् गाधेः भार्या यशस्विनी ऋषेः प्रभावाद् राज-इन्द्र ब्रह्मर्षिम् ब्रह्म-वादिनम्

Analysis

Word Lemma Parse
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
pos=i
अजनयत् जनय् pos=v,p=3,n=s,l=lan
गाधेः गाधि pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
ऋषेः ऋषि pos=n,g=m,c=6,n=s
प्रभावाद् प्रभाव pos=n,g=m,c=5,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
ब्रह्मर्षिम् ब्रह्मर्षि pos=n,g=m,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनम् वादिन् pos=a,g=m,c=2,n=s