Original

एवमस्त्विति होवाच स्वां भार्यां सुमहातपाः ।ततः सा जनयामास जमदग्निं सुतं शुभम् ॥ ४५ ॥

Segmented

एवम् अस्तु इति ह उवाच स्वाम् भार्याम् सु महा-तपाः ततः सा जनयामास जमदग्निम् सुतम् शुभम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
स्वाम् स्व pos=a,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
सु सु pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
जनयामास जनय् pos=v,p=3,n=s,l=lit
जमदग्निम् जमदग्नि pos=n,g=m,c=2,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
शुभम् शुभ pos=a,g=m,c=2,n=s