Original

प्रसादयन्त्यां भार्यायां मयि ब्रह्मविदां वर ।प्रसादं कुरु विप्रर्षे न मे स्यात्क्षत्रियः सुतः ॥ ४३ ॥

Segmented

प्रसादयन्त्याम् भार्यायाम् मयि ब्रह्म-विदाम् वर प्रसादम् कुरु विप्र-ऋषे न मे स्यात् क्षत्रियः सुतः

Analysis

Word Lemma Parse
प्रसादयन्त्याम् प्रसादय् pos=va,g=f,c=7,n=s,f=part
भार्यायाम् भृ pos=va,g=f,c=7,n=s,f=krtya
मयि मद् pos=n,g=,c=7,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
विप्र विप्र pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s