Original

प्रतिलभ्य च सा संज्ञां शिरसा प्रणिपत्य च ।उवाच भार्या भर्तारं गाधेयी ब्राह्मणर्षभम् ॥ ४२ ॥

Segmented

प्रतिलभ्य च सा संज्ञाम् शिरसा प्रणिपत्य च उवाच भार्या भर्तारम् गाधेयी ब्राह्मण-ऋषभम्

Analysis

Word Lemma Parse
प्रतिलभ्य प्रतिलभ् pos=vi
pos=i
सा तद् pos=n,g=f,c=1,n=s
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
प्रणिपत्य प्रणिपत् pos=vi
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
भार्या भार्या pos=n,g=f,c=1,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
गाधेयी गाधेयी pos=n,g=f,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s