Original

क्षत्रियं तूग्रकर्माणं त्वं भद्रे जनयिष्यसि ।न हि ते तत्कृतं साधु मातृस्नेहेन भामिनि ॥ ४० ॥

Segmented

क्षत्रियम् तु उग्र-कर्माणम् त्वम् भद्रे जनयिष्यसि न हि ते तत् कृतम् साधु मातृ-स्नेहेन भामिनि

Analysis

Word Lemma Parse
क्षत्रियम् क्षत्रिय pos=n,g=m,c=2,n=s
तु तु pos=i
उग्र उग्र pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
जनयिष्यसि जनय् pos=v,p=2,n=s,l=lrt
pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
साधु साधु pos=a,g=n,c=1,n=s
मातृ मातृ pos=n,comp=y
स्नेहेन स्नेह pos=n,g=m,c=3,n=s
भामिनि भामिनी pos=n,g=f,c=8,n=s