Original

तस्यात्मजस्तुल्यगुणः सिन्धुद्वीपो महायशाः ।सिन्धुद्वीपाच्च राजर्षिर्बलाकाश्वो महाबलः ॥ ४ ॥

Segmented

तस्य आत्मजः तुल्य-गुणः सिन्धुद्वीपो महा-यशाः सिन्धुद्वीपात् च राजर्षिः बलाकाश्वो महा-बलः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
तुल्य तुल्य pos=a,comp=y
गुणः गुण pos=n,g=m,c=1,n=s
सिन्धुद्वीपो सिन्धुद्वीप pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
सिन्धुद्वीपात् सिन्धुद्वीप pos=n,g=m,c=5,n=s
pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
बलाकाश्वो बलाकाश्व pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s