Original

व्यत्यासस्तु कृतो यस्मात्त्वया मात्रा तथैव च ।तस्मात्सा ब्राह्मणश्रेष्ठं माता ते जनयिष्यति ॥ ३९ ॥

Segmented

व्यत्यासः तु कृतो यस्मात् त्वया मात्रा तथा एव च तस्मात् सा ब्राह्मण-श्रेष्ठम् माता ते जनयिष्यति

Analysis

Word Lemma Parse
व्यत्यासः व्यत्यास pos=n,g=m,c=1,n=s
तु तु pos=i
कृतो कृ pos=va,g=m,c=1,n=s,f=part
यस्मात् यस्मात् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
मात्रा मातृ pos=n,g=f,c=3,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
तस्मात् तस्मात् pos=i
सा तद् pos=n,g=f,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
जनयिष्यति जनय् pos=v,p=3,n=s,l=lrt