Original

मया हि विश्वं यद्ब्रह्म त्वच्चरौ संनिवेशितम् ।क्षत्रवीर्यं च सकलं चरौ तस्या निवेशितम् ॥ ३७ ॥

Segmented

मया हि विश्वम् यद् ब्रह्म त्वद्-चरौ संनिवेशितम् क्षत्र-वीर्यम् च सकलम् चरौ तस्या निवेशितम्

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
हि हि pos=i
विश्वम् विश्व pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
त्वद् त्वद् pos=n,comp=y
चरौ चरु pos=n,g=m,c=7,n=s
संनिवेशितम् संनिवेशय् pos=va,g=n,c=1,n=s,f=part
क्षत्र क्षत्र pos=n,comp=y
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
pos=i
सकलम् सकल pos=a,g=m,c=2,n=s
चरौ चरु pos=n,g=m,c=7,n=s
तस्या तद् pos=n,g=f,c=6,n=s
निवेशितम् निवेशय् pos=va,g=n,c=1,n=s,f=part