Original

व्यत्यासेनोपयुक्तस्ते चरुर्व्यक्तं भविष्यति ।व्यत्यासः पादपे चापि सुव्यक्तं ते कृतः शुभे ॥ ३६ ॥

Segmented

व्यत्यासेन उपयुक्तः ते चरुः व्यक्तम् भविष्यति व्यत्यासः पादपे च अपि सु व्यक्तम् ते कृतः शुभे

Analysis

Word Lemma Parse
व्यत्यासेन व्यत्यास pos=n,g=m,c=3,n=s
उपयुक्तः उपयुज् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
चरुः चरु pos=n,g=m,c=1,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
व्यत्यासः व्यत्यास pos=n,g=m,c=1,n=s
पादपे पादप pos=n,g=m,c=7,n=s
pos=i
अपि अपि pos=i
सु सु pos=i
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
शुभे शुभ pos=a,g=f,c=8,n=s