Original

दृष्ट्वा गर्भमनुप्राप्तां भार्यां स च महानृषिः ।उवाच तां सत्यवतीं दुर्मना भृगुसत्तमः ॥ ३५ ॥

Segmented

दृष्ट्वा गर्भम् अनुप्राप्ताम् भार्याम् स च महान् ऋषिः उवाच ताम् सत्यवतीम् दुर्मना भृगु-सत्तमः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
गर्भम् गर्भ pos=n,g=m,c=2,n=s
अनुप्राप्ताम् अनुप्राप् pos=va,g=f,c=2,n=s,f=part
भार्याम् भार्या pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
सत्यवतीम् सत्यवती pos=n,g=f,c=2,n=s
दुर्मना दुर्मनस् pos=a,g=m,c=1,n=s
भृगु भृगु pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s