Original

व्यक्तं भगवता चात्र कृतमेवं भविष्यति ।ततो मे त्वच्चरौ भावः पादपे च सुमध्यमे ।कथं विशिष्टो भ्राता ते भवेदित्येव चिन्तय ॥ ३३ ॥

Segmented

व्यक्तम् भगवता च अत्र कृतम् एवम् भविष्यति ततो मे त्वद्-चरौ भावः पादपे च सुमध्यमे कथम् विशिष्टो भ्राता ते भवेद् इति एव चिन्तय

Analysis

Word Lemma Parse
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
भगवता भगवत् pos=a,g=m,c=3,n=s
pos=i
अत्र अत्र pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
एवम् एवम् pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
ततो ततस् pos=i
मे मद् pos=n,g=,c=6,n=s
त्वद् त्वद् pos=n,comp=y
चरौ चरु pos=n,g=m,c=7,n=s
भावः भाव pos=n,g=m,c=1,n=s
पादपे पादप pos=n,g=m,c=7,n=s
pos=i
सुमध्यमे सुमध्यमा pos=n,g=f,c=8,n=s
कथम् कथम् pos=i
विशिष्टो विशिष् pos=va,g=m,c=1,n=s,f=part
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
एव एव pos=i
चिन्तय चिन्तय् pos=v,p=2,n=s,l=lot