Original

भर्त्रा य एष दत्तस्ते चरुर्मन्त्रपुरस्कृतः ।एतं प्रयच्छ मह्यं त्वं मदीयं त्वं गृहाण च ॥ ३१ ॥

Segmented

भर्त्रा य एष दत्तः ते चरुः मन्त्र-पुरस्कृतः एतम् प्रयच्छ मह्यम् त्वम् मदीयम् त्वम् गृहाण च

Analysis

Word Lemma Parse
भर्त्रा भर्तृ pos=n,g=m,c=3,n=s
यद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
दत्तः दा pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=4,n=s
चरुः चरु pos=n,g=m,c=1,n=s
मन्त्र मन्त्र pos=n,comp=y
पुरस्कृतः पुरस्कृ pos=va,g=m,c=1,n=s,f=part
एतम् एतद् pos=n,g=m,c=2,n=s
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
मह्यम् मद् pos=n,g=,c=4,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मदीयम् मदीय pos=a,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
गृहाण ग्रह् pos=v,p=2,n=s,l=lot
pos=i