Original

तामुवाच ततो माता सुतां सत्यवतीं तदा ।पुत्रि मूर्ध्ना प्रपन्नायाः कुरुष्व वचनं मम ॥ ३० ॥

Segmented

ताम् उवाच ततो माता सुताम् सत्यवतीम् तदा पुत्रि मूर्ध्ना प्रपन्नायाः कुरुष्व वचनम् मम

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
माता मातृ pos=n,g=f,c=1,n=s
सुताम् सुता pos=n,g=f,c=2,n=s
सत्यवतीम् सत्यवती pos=n,g=f,c=2,n=s
तदा तदा pos=i
पुत्रि पुत्री pos=n,g=f,c=8,n=s
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
प्रपन्नायाः प्रपद् pos=va,g=f,c=6,n=s,f=part
कुरुष्व कृ pos=v,p=2,n=s,l=lot
वचनम् वचन pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s