Original

तस्य पुत्रो महानासीज्जह्नुर्नाम नरेश्वरः ।दुहितृत्वमनुप्राप्ता गङ्गा यस्य महात्मनः ॥ ३ ॥

Segmented

तस्य पुत्रो महान् आसीत् जह्नुः नाम नरेश्वरः दुहितृ-त्वम् अनुप्राप्ता गङ्गा यस्य महात्मनः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
जह्नुः जह्नु pos=n,g=m,c=1,n=s
नाम नाम pos=i
नरेश्वरः नरेश्वर pos=n,g=m,c=1,n=s
दुहितृ दुहितृ pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अनुप्राप्ता अनुप्राप् pos=va,g=f,c=1,n=s,f=part
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s