Original

ततः सत्यवती हृष्टा मातरं प्रत्यभाषत ।यदृचीकेन कथितं तच्चाचख्यौ चरुद्वयम् ॥ २९ ॥

Segmented

ततः सत्यवती हृष्टा मातरम् प्रत्यभाषत यद् ऋचीकेन कथितम् तत् च आचख्यौ चरु-द्वयम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सत्यवती सत्यवती pos=n,g=f,c=1,n=s
हृष्टा हृष् pos=va,g=f,c=1,n=s,f=part
मातरम् मातृ pos=n,g=f,c=2,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
यद् यद् pos=n,g=n,c=1,n=s
ऋचीकेन ऋचीक pos=n,g=m,c=3,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
pos=i
आचख्यौ आख्या pos=v,p=3,n=s,l=lit
चरु चरु pos=n,comp=y
द्वयम् द्वय pos=n,g=n,c=2,n=s