Original

चरुद्वयमिदं चैव मन्त्रपूतं शुचिस्मिते ।त्वं च सा चोपयुञ्जीथां ततः पुत्राववाप्स्यथः ॥ २८ ॥

Segmented

चरु-द्वयम् इदम् च एव मन्त्र-पूतम् शुचि-स्मिते त्वम् च सा च उपयुञ्जीथाम् ततः पुत्रौ अवाप्स्यथः

Analysis

Word Lemma Parse
चरु चरु pos=n,comp=y
द्वयम् द्वय pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
मन्त्र मन्त्र pos=n,comp=y
पूतम् पू pos=va,g=n,c=2,n=s,f=part
शुचि शुचि pos=a,comp=y
स्मिते स्मित pos=n,g=f,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
सा तद् pos=n,g=f,c=1,n=s
pos=i
उपयुञ्जीथाम् उपयुज् pos=v,p=2,n=d,l=vidhilin
ततः ततस् pos=i
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
अवाप्स्यथः अवाप् pos=v,p=2,n=d,l=lrt