Original

ऋतुस्नाता च साश्वत्थं त्वं च वृक्षमुदुम्बरम् ।परिष्वजेथाः कल्याणि तत इष्टमवाप्स्यथः ॥ २७ ॥

Segmented

ऋतुस्नाता च सा अश्वत्थम् त्वम् च वृक्षम् उदुम्बरम् परिष्वजेथाः कल्याणि तत इष्टम् अवाप्स्यथः

Analysis

Word Lemma Parse
ऋतुस्नाता ऋतुस्नाता pos=n,g=f,c=1,n=s
pos=i
सा तद् pos=n,g=f,c=1,n=s
अश्वत्थम् अश्वत्थ pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
उदुम्बरम् उदुम्बर pos=n,g=m,c=2,n=s
परिष्वजेथाः परिष्वज् pos=v,p=2,n=s,l=vidhilin
कल्याणि कल्याण pos=a,g=f,c=8,n=s
तत ततस् pos=i
इष्टम् इष् pos=va,g=n,c=2,n=s,f=part
अवाप्स्यथः अवाप् pos=v,p=2,n=d,l=lrt