Original

तव चैव गुणश्लाघी पुत्र उत्पत्स्यते शुभे ।अस्मद्वंशकरः श्रीमांस्तव भ्राता च वंशकृत् ॥ २६ ॥

Segmented

तव च एव गुण-श्लाघी पुत्र उत्पत्स्यते शुभे मद्-वंश-करः श्रीमान् ते भ्राता च वंश-कृत्

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
गुण गुण pos=n,comp=y
श्लाघी श्लाघिन् pos=a,g=m,c=1,n=s
पुत्र पुत्र pos=n,g=m,c=1,n=s
उत्पत्स्यते उत्पद् pos=v,p=3,n=s,l=lrt
शुभे शुभ pos=a,g=f,c=8,n=s
मद् मद् pos=n,comp=y
वंश वंश pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
pos=i
वंश वंश pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s