Original

गुणवन्तमपत्यं वै त्वं च सा जनयिष्यथः ।जनन्यास्तव कल्याणि मा भूद्वै प्रणयोऽन्यथा ॥ २५ ॥

Segmented

गुणवन्तम् अपत्यम् वै त्वम् च सा जनयिष्यथः जनन्याः ते कल्याणि मा भूद् वै प्रणयो ऽन्यथा

Analysis

Word Lemma Parse
गुणवन्तम् गुणवत् pos=a,g=m,c=2,n=s
अपत्यम् अपत्य pos=n,g=n,c=2,n=s
वै वै pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
सा तद् pos=n,g=f,c=1,n=s
जनयिष्यथः जनय् pos=v,p=2,n=d,l=lrt
जनन्याः जननी pos=n,g=f,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
कल्याणि कल्याण pos=a,g=f,c=8,n=s
मा मा pos=i
भूद् भू pos=v,p=3,n=s,l=lun_unaug
वै वै pos=i
प्रणयो प्रणय pos=n,g=m,c=1,n=s
ऽन्यथा अन्यथा pos=i