Original

ममापि पुत्रि भर्ता ते प्रसादं कर्तुमर्हति ।अपत्यस्य प्रदानेन समर्थः स महातपाः ॥ २३ ॥

Segmented

मे अपि पुत्रि भर्ता ते प्रसादम् कर्तुम् अर्हति अपत्यस्य प्रदानेन समर्थः स महा-तपाः

Analysis

Word Lemma Parse
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
पुत्रि पुत्री pos=n,g=f,c=8,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
अपत्यस्य अपत्य pos=n,g=n,c=6,n=s
प्रदानेन प्रदान pos=n,g=n,c=3,n=s
समर्थः समर्थ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s