Original

मात्रे तत्सर्वमाचख्यौ सा कन्या राजसत्तमम् ।अथ तामब्रवीन्माता सुतां किंचिदवाङ्मुखीम् ॥ २२ ॥

Segmented

मात्रे तत् सर्वम् आचख्यौ सा कन्या राज-सत्तमम् अथ ताम् अब्रवीत् माता सुताम् किंचिद् अवाक् मुखीम्

Analysis

Word Lemma Parse
मात्रे मातृ pos=n,g=f,c=4,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचख्यौ आख्या pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
राज राजन् pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
अथ अथ pos=i
ताम् तद् pos=n,g=f,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
माता मातृ pos=n,g=f,c=1,n=s
सुताम् सुता pos=n,g=f,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अवाक् अवाक् pos=i
मुखीम् मुख pos=a,g=f,c=2,n=s