Original

स तुतोष च विप्रर्षिस्तस्या वृत्तेन भारत ।छन्दयामास चैवैनां वरेण वरवर्णिनीम् ॥ २१ ॥

Segmented

स तुतोष च विप्र-ऋषिः तस्याः वृत्तेन भारत छन्दयामास च एव एनाम् वरेण वरवर्णिनीम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तुतोष तुष् pos=v,p=3,n=s,l=lit
pos=i
विप्र विप्र pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
छन्दयामास छन्दय् pos=v,p=3,n=s,l=lit
pos=i
एव एव pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
वरेण वर pos=n,g=m,c=3,n=s
वरवर्णिनीम् वरवर्णिनी pos=n,g=f,c=2,n=s