Original

जग्राह पाणिं विधिना तस्य ब्रह्मर्षिसत्तमः ।सा च तं पतिमासाद्य परं हर्षमवाप ह ॥ २० ॥

Segmented

जग्राह पाणिम् विधिना तस्य ब्रह्म-ऋषि-सत्तमः सा च तम् पतिम् आसाद्य परम् हर्षम् अवाप ह

Analysis

Word Lemma Parse
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
पाणिम् पाणि pos=n,g=m,c=2,n=s
विधिना विधि pos=n,g=m,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
पतिम् पति pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
परम् पर pos=n,g=m,c=2,n=s
हर्षम् हर्ष pos=n,g=m,c=2,n=s
अवाप अवाप् pos=v,p=3,n=s,l=lit
pos=i