Original

भरतस्यान्वये चैवाजमीढो नाम पार्थिवः ।बभूव भरतश्रेष्ठ यज्वा धर्मभृतां वरः ॥ २ ॥

Segmented

भरतस्य अन्वये च एव अजमीढः नाम पार्थिवः बभूव भरत-श्रेष्ठ यज्वा धर्म-भृताम् वरः

Analysis

Word Lemma Parse
भरतस्य भरत pos=n,g=m,c=6,n=s
अन्वये अन्वय pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
अजमीढः अजमीढ pos=n,g=m,c=1,n=s
नाम नाम pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
यज्वा यज्वन् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s